Tuesday, August 12, 2008

यथार्थपुण्डरीकाभिज्ञानं

हंसः कुमुदिनीहेतोर्यद्यन्यत्र न तुष्यति |
पुण्डरीकास्यकौमुद्याः किमुत मम मानसम् ||  १ ||

रजसो विभ्रमात्त्वेव तदापदिव वर्तते  |
पुण्डरीकाक्षकौमुद्या यदा तदा विशिष्यते || २ ||



अनुष्टुप(पथ्या) छंदः

1 comment:

  1. It is merely a brainstorm contrasting the two paradoxical faces of reality.

    ReplyDelete